Declension table of ?caṇḍya

Deva

MasculineSingularDualPlural
Nominativecaṇḍyaḥ caṇḍyau caṇḍyāḥ
Vocativecaṇḍya caṇḍyau caṇḍyāḥ
Accusativecaṇḍyam caṇḍyau caṇḍyān
Instrumentalcaṇḍyena caṇḍyābhyām caṇḍyaiḥ caṇḍyebhiḥ
Dativecaṇḍyāya caṇḍyābhyām caṇḍyebhyaḥ
Ablativecaṇḍyāt caṇḍyābhyām caṇḍyebhyaḥ
Genitivecaṇḍyasya caṇḍyayoḥ caṇḍyānām
Locativecaṇḍye caṇḍyayoḥ caṇḍyeṣu

Compound caṇḍya -

Adverb -caṇḍyam -caṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria