Declension table of ?caṇḍitavatī

Deva

FeminineSingularDualPlural
Nominativecaṇḍitavatī caṇḍitavatyau caṇḍitavatyaḥ
Vocativecaṇḍitavati caṇḍitavatyau caṇḍitavatyaḥ
Accusativecaṇḍitavatīm caṇḍitavatyau caṇḍitavatīḥ
Instrumentalcaṇḍitavatyā caṇḍitavatībhyām caṇḍitavatībhiḥ
Dativecaṇḍitavatyai caṇḍitavatībhyām caṇḍitavatībhyaḥ
Ablativecaṇḍitavatyāḥ caṇḍitavatībhyām caṇḍitavatībhyaḥ
Genitivecaṇḍitavatyāḥ caṇḍitavatyoḥ caṇḍitavatīnām
Locativecaṇḍitavatyām caṇḍitavatyoḥ caṇḍitavatīṣu

Compound caṇḍitavati - caṇḍitavatī -

Adverb -caṇḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria