Declension table of ?caṇḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativecaṇḍayiṣyan caṇḍayiṣyantau caṇḍayiṣyantaḥ
Vocativecaṇḍayiṣyan caṇḍayiṣyantau caṇḍayiṣyantaḥ
Accusativecaṇḍayiṣyantam caṇḍayiṣyantau caṇḍayiṣyataḥ
Instrumentalcaṇḍayiṣyatā caṇḍayiṣyadbhyām caṇḍayiṣyadbhiḥ
Dativecaṇḍayiṣyate caṇḍayiṣyadbhyām caṇḍayiṣyadbhyaḥ
Ablativecaṇḍayiṣyataḥ caṇḍayiṣyadbhyām caṇḍayiṣyadbhyaḥ
Genitivecaṇḍayiṣyataḥ caṇḍayiṣyatoḥ caṇḍayiṣyatām
Locativecaṇḍayiṣyati caṇḍayiṣyatoḥ caṇḍayiṣyatsu

Compound caṇḍayiṣyat -

Adverb -caṇḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria