Declension table of ?caṇḍayitavyā

Deva

FeminineSingularDualPlural
Nominativecaṇḍayitavyā caṇḍayitavye caṇḍayitavyāḥ
Vocativecaṇḍayitavye caṇḍayitavye caṇḍayitavyāḥ
Accusativecaṇḍayitavyām caṇḍayitavye caṇḍayitavyāḥ
Instrumentalcaṇḍayitavyayā caṇḍayitavyābhyām caṇḍayitavyābhiḥ
Dativecaṇḍayitavyāyai caṇḍayitavyābhyām caṇḍayitavyābhyaḥ
Ablativecaṇḍayitavyāyāḥ caṇḍayitavyābhyām caṇḍayitavyābhyaḥ
Genitivecaṇḍayitavyāyāḥ caṇḍayitavyayoḥ caṇḍayitavyānām
Locativecaṇḍayitavyāyām caṇḍayitavyayoḥ caṇḍayitavyāsu

Adverb -caṇḍayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria