Declension table of ?caṇḍanīya

Deva

NeuterSingularDualPlural
Nominativecaṇḍanīyam caṇḍanīye caṇḍanīyāni
Vocativecaṇḍanīya caṇḍanīye caṇḍanīyāni
Accusativecaṇḍanīyam caṇḍanīye caṇḍanīyāni
Instrumentalcaṇḍanīyena caṇḍanīyābhyām caṇḍanīyaiḥ
Dativecaṇḍanīyāya caṇḍanīyābhyām caṇḍanīyebhyaḥ
Ablativecaṇḍanīyāt caṇḍanīyābhyām caṇḍanīyebhyaḥ
Genitivecaṇḍanīyasya caṇḍanīyayoḥ caṇḍanīyānām
Locativecaṇḍanīye caṇḍanīyayoḥ caṇḍanīyeṣu

Compound caṇḍanīya -

Adverb -caṇḍanīyam -caṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria