तिङन्तावली ?चण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचण्डयति चण्डयतः चण्डयन्ति
मध्यमचण्डयसि चण्डयथः चण्डयथ
उत्तमचण्डयामि चण्डयावः चण्डयामः


आत्मनेपदेएकद्विबहु
प्रथमचण्डयते चण्डयेते चण्डयन्ते
मध्यमचण्डयसे चण्डयेथे चण्डयध्वे
उत्तमचण्डये चण्डयावहे चण्डयामहे


कर्मणिएकद्विबहु
प्रथमचण्ड्यते चण्ड्येते चण्ड्यन्ते
मध्यमचण्ड्यसे चण्ड्येथे चण्ड्यध्वे
उत्तमचण्ड्ये चण्ड्यावहे चण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचण्डयत् अचण्डयताम् अचण्डयन्
मध्यमअचण्डयः अचण्डयतम् अचण्डयत
उत्तमअचण्डयम् अचण्डयाव अचण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमअचण्डयत अचण्डयेताम् अचण्डयन्त
मध्यमअचण्डयथाः अचण्डयेथाम् अचण्डयध्वम्
उत्तमअचण्डये अचण्डयावहि अचण्डयामहि


कर्मणिएकद्विबहु
प्रथमअचण्ड्यत अचण्ड्येताम् अचण्ड्यन्त
मध्यमअचण्ड्यथाः अचण्ड्येथाम् अचण्ड्यध्वम्
उत्तमअचण्ड्ये अचण्ड्यावहि अचण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचण्डयेत् चण्डयेताम् चण्डयेयुः
मध्यमचण्डयेः चण्डयेतम् चण्डयेत
उत्तमचण्डयेयम् चण्डयेव चण्डयेम


आत्मनेपदेएकद्विबहु
प्रथमचण्डयेत चण्डयेयाताम् चण्डयेरन्
मध्यमचण्डयेथाः चण्डयेयाथाम् चण्डयेध्वम्
उत्तमचण्डयेय चण्डयेवहि चण्डयेमहि


कर्मणिएकद्विबहु
प्रथमचण्ड्येत चण्ड्येयाताम् चण्ड्येरन्
मध्यमचण्ड्येथाः चण्ड्येयाथाम् चण्ड्येध्वम्
उत्तमचण्ड्येय चण्ड्येवहि चण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचण्डयतु चण्डयताम् चण्डयन्तु
मध्यमचण्डय चण्डयतम् चण्डयत
उत्तमचण्डयानि चण्डयाव चण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमचण्डयताम् चण्डयेताम् चण्डयन्ताम्
मध्यमचण्डयस्व चण्डयेथाम् चण्डयध्वम्
उत्तमचण्डयै चण्डयावहै चण्डयामहै


कर्मणिएकद्विबहु
प्रथमचण्ड्यताम् चण्ड्येताम् चण्ड्यन्ताम्
मध्यमचण्ड्यस्व चण्ड्येथाम् चण्ड्यध्वम्
उत्तमचण्ड्यै चण्ड्यावहै चण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचण्डयिष्यति चण्डयिष्यतः चण्डयिष्यन्ति
मध्यमचण्डयिष्यसि चण्डयिष्यथः चण्डयिष्यथ
उत्तमचण्डयिष्यामि चण्डयिष्यावः चण्डयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचण्डयिष्यते चण्डयिष्येते चण्डयिष्यन्ते
मध्यमचण्डयिष्यसे चण्डयिष्येथे चण्डयिष्यध्वे
उत्तमचण्डयिष्ये चण्डयिष्यावहे चण्डयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचण्डयिता चण्डयितारौ चण्डयितारः
मध्यमचण्डयितासि चण्डयितास्थः चण्डयितास्थ
उत्तमचण्डयितास्मि चण्डयितास्वः चण्डयितास्मः

कृदन्त

क्त
चण्डित m. n. चण्डिता f.

क्तवतु
चण्डितवत् m. n. चण्डितवती f.

शतृ
चण्डयत् m. n. चण्डयन्ती f.

शानच्
चण्डयमान m. n. चण्डयमाना f.

शानच् कर्मणि
चण्ड्यमान m. n. चण्ड्यमाना f.

लुडादेश पर
चण्डयिष्यत् m. n. चण्डयिष्यन्ती f.

लुडादेश आत्म
चण्डयिष्यमाण m. n. चण्डयिष्यमाणा f.

तव्य
चण्डयितव्य m. n. चण्डयितव्या f.

यत्
चण्ड्य m. n. चण्ड्या f.

अनीयर्
चण्डनीय m. n. चण्डनीया f.

अव्यय

तुमुन्
चण्डयितुम्

क्त्वा
चण्डयित्वा

ल्यप्
॰चण्ड्य

लिट्
चण्डयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria