Declension table of ?caṇḍitavat

Deva

MasculineSingularDualPlural
Nominativecaṇḍitavān caṇḍitavantau caṇḍitavantaḥ
Vocativecaṇḍitavan caṇḍitavantau caṇḍitavantaḥ
Accusativecaṇḍitavantam caṇḍitavantau caṇḍitavataḥ
Instrumentalcaṇḍitavatā caṇḍitavadbhyām caṇḍitavadbhiḥ
Dativecaṇḍitavate caṇḍitavadbhyām caṇḍitavadbhyaḥ
Ablativecaṇḍitavataḥ caṇḍitavadbhyām caṇḍitavadbhyaḥ
Genitivecaṇḍitavataḥ caṇḍitavatoḥ caṇḍitavatām
Locativecaṇḍitavati caṇḍitavatoḥ caṇḍitavatsu

Compound caṇḍitavat -

Adverb -caṇḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria