Declension table of ?caṇḍayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecaṇḍayiṣyamāṇam caṇḍayiṣyamāṇe caṇḍayiṣyamāṇāni
Vocativecaṇḍayiṣyamāṇa caṇḍayiṣyamāṇe caṇḍayiṣyamāṇāni
Accusativecaṇḍayiṣyamāṇam caṇḍayiṣyamāṇe caṇḍayiṣyamāṇāni
Instrumentalcaṇḍayiṣyamāṇena caṇḍayiṣyamāṇābhyām caṇḍayiṣyamāṇaiḥ
Dativecaṇḍayiṣyamāṇāya caṇḍayiṣyamāṇābhyām caṇḍayiṣyamāṇebhyaḥ
Ablativecaṇḍayiṣyamāṇāt caṇḍayiṣyamāṇābhyām caṇḍayiṣyamāṇebhyaḥ
Genitivecaṇḍayiṣyamāṇasya caṇḍayiṣyamāṇayoḥ caṇḍayiṣyamāṇānām
Locativecaṇḍayiṣyamāṇe caṇḍayiṣyamāṇayoḥ caṇḍayiṣyamāṇeṣu

Compound caṇḍayiṣyamāṇa -

Adverb -caṇḍayiṣyamāṇam -caṇḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria