Declension table of ?caṇḍya

Deva

NeuterSingularDualPlural
Nominativecaṇḍyam caṇḍye caṇḍyāni
Vocativecaṇḍya caṇḍye caṇḍyāni
Accusativecaṇḍyam caṇḍye caṇḍyāni
Instrumentalcaṇḍyena caṇḍyābhyām caṇḍyaiḥ
Dativecaṇḍyāya caṇḍyābhyām caṇḍyebhyaḥ
Ablativecaṇḍyāt caṇḍyābhyām caṇḍyebhyaḥ
Genitivecaṇḍyasya caṇḍyayoḥ caṇḍyānām
Locativecaṇḍye caṇḍyayoḥ caṇḍyeṣu

Compound caṇḍya -

Adverb -caṇḍyam -caṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria