Declension table of ?caṇḍayiṣyat

Deva

NeuterSingularDualPlural
Nominativecaṇḍayiṣyat caṇḍayiṣyantī caṇḍayiṣyatī caṇḍayiṣyanti
Vocativecaṇḍayiṣyat caṇḍayiṣyantī caṇḍayiṣyatī caṇḍayiṣyanti
Accusativecaṇḍayiṣyat caṇḍayiṣyantī caṇḍayiṣyatī caṇḍayiṣyanti
Instrumentalcaṇḍayiṣyatā caṇḍayiṣyadbhyām caṇḍayiṣyadbhiḥ
Dativecaṇḍayiṣyate caṇḍayiṣyadbhyām caṇḍayiṣyadbhyaḥ
Ablativecaṇḍayiṣyataḥ caṇḍayiṣyadbhyām caṇḍayiṣyadbhyaḥ
Genitivecaṇḍayiṣyataḥ caṇḍayiṣyatoḥ caṇḍayiṣyatām
Locativecaṇḍayiṣyati caṇḍayiṣyatoḥ caṇḍayiṣyatsu

Adverb -caṇḍayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria