Declension table of ?caṇḍayitavya

Deva

NeuterSingularDualPlural
Nominativecaṇḍayitavyam caṇḍayitavye caṇḍayitavyāni
Vocativecaṇḍayitavya caṇḍayitavye caṇḍayitavyāni
Accusativecaṇḍayitavyam caṇḍayitavye caṇḍayitavyāni
Instrumentalcaṇḍayitavyena caṇḍayitavyābhyām caṇḍayitavyaiḥ
Dativecaṇḍayitavyāya caṇḍayitavyābhyām caṇḍayitavyebhyaḥ
Ablativecaṇḍayitavyāt caṇḍayitavyābhyām caṇḍayitavyebhyaḥ
Genitivecaṇḍayitavyasya caṇḍayitavyayoḥ caṇḍayitavyānām
Locativecaṇḍayitavye caṇḍayitavyayoḥ caṇḍayitavyeṣu

Compound caṇḍayitavya -

Adverb -caṇḍayitavyam -caṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria