Declension table of ?caṇḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativecaṇḍayiṣyantī caṇḍayiṣyantyau caṇḍayiṣyantyaḥ
Vocativecaṇḍayiṣyanti caṇḍayiṣyantyau caṇḍayiṣyantyaḥ
Accusativecaṇḍayiṣyantīm caṇḍayiṣyantyau caṇḍayiṣyantīḥ
Instrumentalcaṇḍayiṣyantyā caṇḍayiṣyantībhyām caṇḍayiṣyantībhiḥ
Dativecaṇḍayiṣyantyai caṇḍayiṣyantībhyām caṇḍayiṣyantībhyaḥ
Ablativecaṇḍayiṣyantyāḥ caṇḍayiṣyantībhyām caṇḍayiṣyantībhyaḥ
Genitivecaṇḍayiṣyantyāḥ caṇḍayiṣyantyoḥ caṇḍayiṣyantīnām
Locativecaṇḍayiṣyantyām caṇḍayiṣyantyoḥ caṇḍayiṣyantīṣu

Compound caṇḍayiṣyanti - caṇḍayiṣyantī -

Adverb -caṇḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria