Declension table of ?caṇḍayitavya

Deva

MasculineSingularDualPlural
Nominativecaṇḍayitavyaḥ caṇḍayitavyau caṇḍayitavyāḥ
Vocativecaṇḍayitavya caṇḍayitavyau caṇḍayitavyāḥ
Accusativecaṇḍayitavyam caṇḍayitavyau caṇḍayitavyān
Instrumentalcaṇḍayitavyena caṇḍayitavyābhyām caṇḍayitavyaiḥ caṇḍayitavyebhiḥ
Dativecaṇḍayitavyāya caṇḍayitavyābhyām caṇḍayitavyebhyaḥ
Ablativecaṇḍayitavyāt caṇḍayitavyābhyām caṇḍayitavyebhyaḥ
Genitivecaṇḍayitavyasya caṇḍayitavyayoḥ caṇḍayitavyānām
Locativecaṇḍayitavye caṇḍayitavyayoḥ caṇḍayitavyeṣu

Compound caṇḍayitavya -

Adverb -caṇḍayitavyam -caṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria