Declension table of ?caṇḍitavat

Deva

NeuterSingularDualPlural
Nominativecaṇḍitavat caṇḍitavantī caṇḍitavatī caṇḍitavanti
Vocativecaṇḍitavat caṇḍitavantī caṇḍitavatī caṇḍitavanti
Accusativecaṇḍitavat caṇḍitavantī caṇḍitavatī caṇḍitavanti
Instrumentalcaṇḍitavatā caṇḍitavadbhyām caṇḍitavadbhiḥ
Dativecaṇḍitavate caṇḍitavadbhyām caṇḍitavadbhyaḥ
Ablativecaṇḍitavataḥ caṇḍitavadbhyām caṇḍitavadbhyaḥ
Genitivecaṇḍitavataḥ caṇḍitavatoḥ caṇḍitavatām
Locativecaṇḍitavati caṇḍitavatoḥ caṇḍitavatsu

Adverb -caṇḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria