Declension table of ?caṇḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecaṇḍayiṣyamāṇā caṇḍayiṣyamāṇe caṇḍayiṣyamāṇāḥ
Vocativecaṇḍayiṣyamāṇe caṇḍayiṣyamāṇe caṇḍayiṣyamāṇāḥ
Accusativecaṇḍayiṣyamāṇām caṇḍayiṣyamāṇe caṇḍayiṣyamāṇāḥ
Instrumentalcaṇḍayiṣyamāṇayā caṇḍayiṣyamāṇābhyām caṇḍayiṣyamāṇābhiḥ
Dativecaṇḍayiṣyamāṇāyai caṇḍayiṣyamāṇābhyām caṇḍayiṣyamāṇābhyaḥ
Ablativecaṇḍayiṣyamāṇāyāḥ caṇḍayiṣyamāṇābhyām caṇḍayiṣyamāṇābhyaḥ
Genitivecaṇḍayiṣyamāṇāyāḥ caṇḍayiṣyamāṇayoḥ caṇḍayiṣyamāṇānām
Locativecaṇḍayiṣyamāṇāyām caṇḍayiṣyamāṇayoḥ caṇḍayiṣyamāṇāsu

Adverb -caṇḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria