Declension table of ?caṇḍayamāna

Deva

NeuterSingularDualPlural
Nominativecaṇḍayamānam caṇḍayamāne caṇḍayamānāni
Vocativecaṇḍayamāna caṇḍayamāne caṇḍayamānāni
Accusativecaṇḍayamānam caṇḍayamāne caṇḍayamānāni
Instrumentalcaṇḍayamānena caṇḍayamānābhyām caṇḍayamānaiḥ
Dativecaṇḍayamānāya caṇḍayamānābhyām caṇḍayamānebhyaḥ
Ablativecaṇḍayamānāt caṇḍayamānābhyām caṇḍayamānebhyaḥ
Genitivecaṇḍayamānasya caṇḍayamānayoḥ caṇḍayamānānām
Locativecaṇḍayamāne caṇḍayamānayoḥ caṇḍayamāneṣu

Compound caṇḍayamāna -

Adverb -caṇḍayamānam -caṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria