Declension table of ?caṇḍayat

Deva

NeuterSingularDualPlural
Nominativecaṇḍayat caṇḍayantī caṇḍayatī caṇḍayanti
Vocativecaṇḍayat caṇḍayantī caṇḍayatī caṇḍayanti
Accusativecaṇḍayat caṇḍayantī caṇḍayatī caṇḍayanti
Instrumentalcaṇḍayatā caṇḍayadbhyām caṇḍayadbhiḥ
Dativecaṇḍayate caṇḍayadbhyām caṇḍayadbhyaḥ
Ablativecaṇḍayataḥ caṇḍayadbhyām caṇḍayadbhyaḥ
Genitivecaṇḍayataḥ caṇḍayatoḥ caṇḍayatām
Locativecaṇḍayati caṇḍayatoḥ caṇḍayatsu

Adverb -caṇḍayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria