Conjugation tables of ?bharbh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbharbhāmi bharbhāvaḥ bharbhāmaḥ
Secondbharbhasi bharbhathaḥ bharbhatha
Thirdbharbhati bharbhataḥ bharbhanti


MiddleSingularDualPlural
Firstbharbhe bharbhāvahe bharbhāmahe
Secondbharbhase bharbhethe bharbhadhve
Thirdbharbhate bharbhete bharbhante


PassiveSingularDualPlural
Firstbharbhye bharbhyāvahe bharbhyāmahe
Secondbharbhyase bharbhyethe bharbhyadhve
Thirdbharbhyate bharbhyete bharbhyante


Imperfect

ActiveSingularDualPlural
Firstabharbham abharbhāva abharbhāma
Secondabharbhaḥ abharbhatam abharbhata
Thirdabharbhat abharbhatām abharbhan


MiddleSingularDualPlural
Firstabharbhe abharbhāvahi abharbhāmahi
Secondabharbhathāḥ abharbhethām abharbhadhvam
Thirdabharbhata abharbhetām abharbhanta


PassiveSingularDualPlural
Firstabharbhye abharbhyāvahi abharbhyāmahi
Secondabharbhyathāḥ abharbhyethām abharbhyadhvam
Thirdabharbhyata abharbhyetām abharbhyanta


Optative

ActiveSingularDualPlural
Firstbharbheyam bharbheva bharbhema
Secondbharbheḥ bharbhetam bharbheta
Thirdbharbhet bharbhetām bharbheyuḥ


MiddleSingularDualPlural
Firstbharbheya bharbhevahi bharbhemahi
Secondbharbhethāḥ bharbheyāthām bharbhedhvam
Thirdbharbheta bharbheyātām bharbheran


PassiveSingularDualPlural
Firstbharbhyeya bharbhyevahi bharbhyemahi
Secondbharbhyethāḥ bharbhyeyāthām bharbhyedhvam
Thirdbharbhyeta bharbhyeyātām bharbhyeran


Imperative

ActiveSingularDualPlural
Firstbharbhāṇi bharbhāva bharbhāma
Secondbharbha bharbhatam bharbhata
Thirdbharbhatu bharbhatām bharbhantu


MiddleSingularDualPlural
Firstbharbhai bharbhāvahai bharbhāmahai
Secondbharbhasva bharbhethām bharbhadhvam
Thirdbharbhatām bharbhetām bharbhantām


PassiveSingularDualPlural
Firstbharbhyai bharbhyāvahai bharbhyāmahai
Secondbharbhyasva bharbhyethām bharbhyadhvam
Thirdbharbhyatām bharbhyetām bharbhyantām


Future

ActiveSingularDualPlural
Firstbharbhiṣyāmi bharbhiṣyāvaḥ bharbhiṣyāmaḥ
Secondbharbhiṣyasi bharbhiṣyathaḥ bharbhiṣyatha
Thirdbharbhiṣyati bharbhiṣyataḥ bharbhiṣyanti


MiddleSingularDualPlural
Firstbharbhiṣye bharbhiṣyāvahe bharbhiṣyāmahe
Secondbharbhiṣyase bharbhiṣyethe bharbhiṣyadhve
Thirdbharbhiṣyate bharbhiṣyete bharbhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbharbhitāsmi bharbhitāsvaḥ bharbhitāsmaḥ
Secondbharbhitāsi bharbhitāsthaḥ bharbhitāstha
Thirdbharbhitā bharbhitārau bharbhitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabharbha babharbhiva babharbhima
Secondbabharbhitha babharbhathuḥ babharbha
Thirdbabharbha babharbhatuḥ babharbhuḥ


MiddleSingularDualPlural
Firstbabharbhe babharbhivahe babharbhimahe
Secondbabharbhiṣe babharbhāthe babharbhidhve
Thirdbabharbhe babharbhāte babharbhire


Benedictive

ActiveSingularDualPlural
Firstbharbhyāsam bharbhyāsva bharbhyāsma
Secondbharbhyāḥ bharbhyāstam bharbhyāsta
Thirdbharbhyāt bharbhyāstām bharbhyāsuḥ

Participles

Past Passive Participle
bharbhita m. n. bharbhitā f.

Past Active Participle
bharbhitavat m. n. bharbhitavatī f.

Present Active Participle
bharbhat m. n. bharbhantī f.

Present Middle Participle
bharbhamāṇa m. n. bharbhamāṇā f.

Present Passive Participle
bharbhyamāṇa m. n. bharbhyamāṇā f.

Future Active Participle
bharbhiṣyat m. n. bharbhiṣyantī f.

Future Middle Participle
bharbhiṣyamāṇa m. n. bharbhiṣyamāṇā f.

Future Passive Participle
bharbhitavya m. n. bharbhitavyā f.

Future Passive Participle
bharbhya m. n. bharbhyā f.

Future Passive Participle
bharbhaṇīya m. n. bharbhaṇīyā f.

Perfect Active Participle
babharbhvas m. n. babharbhuṣī f.

Perfect Middle Participle
babharbhāṇa m. n. babharbhāṇā f.

Indeclinable forms

Infinitive
bharbhitum

Absolutive
bharbhitvā

Absolutive
-bharbhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria