Declension table of ?bharbhiṣyat

Deva

NeuterSingularDualPlural
Nominativebharbhiṣyat bharbhiṣyantī bharbhiṣyatī bharbhiṣyanti
Vocativebharbhiṣyat bharbhiṣyantī bharbhiṣyatī bharbhiṣyanti
Accusativebharbhiṣyat bharbhiṣyantī bharbhiṣyatī bharbhiṣyanti
Instrumentalbharbhiṣyatā bharbhiṣyadbhyām bharbhiṣyadbhiḥ
Dativebharbhiṣyate bharbhiṣyadbhyām bharbhiṣyadbhyaḥ
Ablativebharbhiṣyataḥ bharbhiṣyadbhyām bharbhiṣyadbhyaḥ
Genitivebharbhiṣyataḥ bharbhiṣyatoḥ bharbhiṣyatām
Locativebharbhiṣyati bharbhiṣyatoḥ bharbhiṣyatsu

Adverb -bharbhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria