Declension table of ?bharbhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebharbhiṣyamāṇā bharbhiṣyamāṇe bharbhiṣyamāṇāḥ
Vocativebharbhiṣyamāṇe bharbhiṣyamāṇe bharbhiṣyamāṇāḥ
Accusativebharbhiṣyamāṇām bharbhiṣyamāṇe bharbhiṣyamāṇāḥ
Instrumentalbharbhiṣyamāṇayā bharbhiṣyamāṇābhyām bharbhiṣyamāṇābhiḥ
Dativebharbhiṣyamāṇāyai bharbhiṣyamāṇābhyām bharbhiṣyamāṇābhyaḥ
Ablativebharbhiṣyamāṇāyāḥ bharbhiṣyamāṇābhyām bharbhiṣyamāṇābhyaḥ
Genitivebharbhiṣyamāṇāyāḥ bharbhiṣyamāṇayoḥ bharbhiṣyamāṇānām
Locativebharbhiṣyamāṇāyām bharbhiṣyamāṇayoḥ bharbhiṣyamāṇāsu

Adverb -bharbhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria