Declension table of ?babharbhāṇa

Deva

MasculineSingularDualPlural
Nominativebabharbhāṇaḥ babharbhāṇau babharbhāṇāḥ
Vocativebabharbhāṇa babharbhāṇau babharbhāṇāḥ
Accusativebabharbhāṇam babharbhāṇau babharbhāṇān
Instrumentalbabharbhāṇena babharbhāṇābhyām babharbhāṇaiḥ babharbhāṇebhiḥ
Dativebabharbhāṇāya babharbhāṇābhyām babharbhāṇebhyaḥ
Ablativebabharbhāṇāt babharbhāṇābhyām babharbhāṇebhyaḥ
Genitivebabharbhāṇasya babharbhāṇayoḥ babharbhāṇānām
Locativebabharbhāṇe babharbhāṇayoḥ babharbhāṇeṣu

Compound babharbhāṇa -

Adverb -babharbhāṇam -babharbhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria