Declension table of ?bharbhat

Deva

NeuterSingularDualPlural
Nominativebharbhat bharbhantī bharbhatī bharbhanti
Vocativebharbhat bharbhantī bharbhatī bharbhanti
Accusativebharbhat bharbhantī bharbhatī bharbhanti
Instrumentalbharbhatā bharbhadbhyām bharbhadbhiḥ
Dativebharbhate bharbhadbhyām bharbhadbhyaḥ
Ablativebharbhataḥ bharbhadbhyām bharbhadbhyaḥ
Genitivebharbhataḥ bharbhatoḥ bharbhatām
Locativebharbhati bharbhatoḥ bharbhatsu

Adverb -bharbhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria