Declension table of ?bharbhamāṇa

Deva

NeuterSingularDualPlural
Nominativebharbhamāṇam bharbhamāṇe bharbhamāṇāni
Vocativebharbhamāṇa bharbhamāṇe bharbhamāṇāni
Accusativebharbhamāṇam bharbhamāṇe bharbhamāṇāni
Instrumentalbharbhamāṇena bharbhamāṇābhyām bharbhamāṇaiḥ
Dativebharbhamāṇāya bharbhamāṇābhyām bharbhamāṇebhyaḥ
Ablativebharbhamāṇāt bharbhamāṇābhyām bharbhamāṇebhyaḥ
Genitivebharbhamāṇasya bharbhamāṇayoḥ bharbhamāṇānām
Locativebharbhamāṇe bharbhamāṇayoḥ bharbhamāṇeṣu

Compound bharbhamāṇa -

Adverb -bharbhamāṇam -bharbhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria