Declension table of ?babharbhāṇa

Deva

NeuterSingularDualPlural
Nominativebabharbhāṇam babharbhāṇe babharbhāṇāni
Vocativebabharbhāṇa babharbhāṇe babharbhāṇāni
Accusativebabharbhāṇam babharbhāṇe babharbhāṇāni
Instrumentalbabharbhāṇena babharbhāṇābhyām babharbhāṇaiḥ
Dativebabharbhāṇāya babharbhāṇābhyām babharbhāṇebhyaḥ
Ablativebabharbhāṇāt babharbhāṇābhyām babharbhāṇebhyaḥ
Genitivebabharbhāṇasya babharbhāṇayoḥ babharbhāṇānām
Locativebabharbhāṇe babharbhāṇayoḥ babharbhāṇeṣu

Compound babharbhāṇa -

Adverb -babharbhāṇam -babharbhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria