Declension table of ?bharbhitā

Deva

FeminineSingularDualPlural
Nominativebharbhitā bharbhite bharbhitāḥ
Vocativebharbhite bharbhite bharbhitāḥ
Accusativebharbhitām bharbhite bharbhitāḥ
Instrumentalbharbhitayā bharbhitābhyām bharbhitābhiḥ
Dativebharbhitāyai bharbhitābhyām bharbhitābhyaḥ
Ablativebharbhitāyāḥ bharbhitābhyām bharbhitābhyaḥ
Genitivebharbhitāyāḥ bharbhitayoḥ bharbhitānām
Locativebharbhitāyām bharbhitayoḥ bharbhitāsu

Adverb -bharbhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria