Declension table of ?bharbhyamāṇā

Deva

FeminineSingularDualPlural
Nominativebharbhyamāṇā bharbhyamāṇe bharbhyamāṇāḥ
Vocativebharbhyamāṇe bharbhyamāṇe bharbhyamāṇāḥ
Accusativebharbhyamāṇām bharbhyamāṇe bharbhyamāṇāḥ
Instrumentalbharbhyamāṇayā bharbhyamāṇābhyām bharbhyamāṇābhiḥ
Dativebharbhyamāṇāyai bharbhyamāṇābhyām bharbhyamāṇābhyaḥ
Ablativebharbhyamāṇāyāḥ bharbhyamāṇābhyām bharbhyamāṇābhyaḥ
Genitivebharbhyamāṇāyāḥ bharbhyamāṇayoḥ bharbhyamāṇānām
Locativebharbhyamāṇāyām bharbhyamāṇayoḥ bharbhyamāṇāsu

Adverb -bharbhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria