Declension table of ?bharbhitavatī

Deva

FeminineSingularDualPlural
Nominativebharbhitavatī bharbhitavatyau bharbhitavatyaḥ
Vocativebharbhitavati bharbhitavatyau bharbhitavatyaḥ
Accusativebharbhitavatīm bharbhitavatyau bharbhitavatīḥ
Instrumentalbharbhitavatyā bharbhitavatībhyām bharbhitavatībhiḥ
Dativebharbhitavatyai bharbhitavatībhyām bharbhitavatībhyaḥ
Ablativebharbhitavatyāḥ bharbhitavatībhyām bharbhitavatībhyaḥ
Genitivebharbhitavatyāḥ bharbhitavatyoḥ bharbhitavatīnām
Locativebharbhitavatyām bharbhitavatyoḥ bharbhitavatīṣu

Compound bharbhitavati - bharbhitavatī -

Adverb -bharbhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria