Declension table of ?bharbhyamāṇa

Deva

NeuterSingularDualPlural
Nominativebharbhyamāṇam bharbhyamāṇe bharbhyamāṇāni
Vocativebharbhyamāṇa bharbhyamāṇe bharbhyamāṇāni
Accusativebharbhyamāṇam bharbhyamāṇe bharbhyamāṇāni
Instrumentalbharbhyamāṇena bharbhyamāṇābhyām bharbhyamāṇaiḥ
Dativebharbhyamāṇāya bharbhyamāṇābhyām bharbhyamāṇebhyaḥ
Ablativebharbhyamāṇāt bharbhyamāṇābhyām bharbhyamāṇebhyaḥ
Genitivebharbhyamāṇasya bharbhyamāṇayoḥ bharbhyamāṇānām
Locativebharbhyamāṇe bharbhyamāṇayoḥ bharbhyamāṇeṣu

Compound bharbhyamāṇa -

Adverb -bharbhyamāṇam -bharbhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria