Declension table of ?bharbhiṣyantī

Deva

FeminineSingularDualPlural
Nominativebharbhiṣyantī bharbhiṣyantyau bharbhiṣyantyaḥ
Vocativebharbhiṣyanti bharbhiṣyantyau bharbhiṣyantyaḥ
Accusativebharbhiṣyantīm bharbhiṣyantyau bharbhiṣyantīḥ
Instrumentalbharbhiṣyantyā bharbhiṣyantībhyām bharbhiṣyantībhiḥ
Dativebharbhiṣyantyai bharbhiṣyantībhyām bharbhiṣyantībhyaḥ
Ablativebharbhiṣyantyāḥ bharbhiṣyantībhyām bharbhiṣyantībhyaḥ
Genitivebharbhiṣyantyāḥ bharbhiṣyantyoḥ bharbhiṣyantīnām
Locativebharbhiṣyantyām bharbhiṣyantyoḥ bharbhiṣyantīṣu

Compound bharbhiṣyanti - bharbhiṣyantī -

Adverb -bharbhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria