Declension table of ?bharbhita

Deva

NeuterSingularDualPlural
Nominativebharbhitam bharbhite bharbhitāni
Vocativebharbhita bharbhite bharbhitāni
Accusativebharbhitam bharbhite bharbhitāni
Instrumentalbharbhitena bharbhitābhyām bharbhitaiḥ
Dativebharbhitāya bharbhitābhyām bharbhitebhyaḥ
Ablativebharbhitāt bharbhitābhyām bharbhitebhyaḥ
Genitivebharbhitasya bharbhitayoḥ bharbhitānām
Locativebharbhite bharbhitayoḥ bharbhiteṣu

Compound bharbhita -

Adverb -bharbhitam -bharbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria