Declension table of ?bharbhaṇīya

Deva

MasculineSingularDualPlural
Nominativebharbhaṇīyaḥ bharbhaṇīyau bharbhaṇīyāḥ
Vocativebharbhaṇīya bharbhaṇīyau bharbhaṇīyāḥ
Accusativebharbhaṇīyam bharbhaṇīyau bharbhaṇīyān
Instrumentalbharbhaṇīyena bharbhaṇīyābhyām bharbhaṇīyaiḥ bharbhaṇīyebhiḥ
Dativebharbhaṇīyāya bharbhaṇīyābhyām bharbhaṇīyebhyaḥ
Ablativebharbhaṇīyāt bharbhaṇīyābhyām bharbhaṇīyebhyaḥ
Genitivebharbhaṇīyasya bharbhaṇīyayoḥ bharbhaṇīyānām
Locativebharbhaṇīye bharbhaṇīyayoḥ bharbhaṇīyeṣu

Compound bharbhaṇīya -

Adverb -bharbhaṇīyam -bharbhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria