Declension table of ?bharbhamāṇā

Deva

FeminineSingularDualPlural
Nominativebharbhamāṇā bharbhamāṇe bharbhamāṇāḥ
Vocativebharbhamāṇe bharbhamāṇe bharbhamāṇāḥ
Accusativebharbhamāṇām bharbhamāṇe bharbhamāṇāḥ
Instrumentalbharbhamāṇayā bharbhamāṇābhyām bharbhamāṇābhiḥ
Dativebharbhamāṇāyai bharbhamāṇābhyām bharbhamāṇābhyaḥ
Ablativebharbhamāṇāyāḥ bharbhamāṇābhyām bharbhamāṇābhyaḥ
Genitivebharbhamāṇāyāḥ bharbhamāṇayoḥ bharbhamāṇānām
Locativebharbhamāṇāyām bharbhamāṇayoḥ bharbhamāṇāsu

Adverb -bharbhamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria