Declension table of ?bharbhaṇīya

Deva

NeuterSingularDualPlural
Nominativebharbhaṇīyam bharbhaṇīye bharbhaṇīyāni
Vocativebharbhaṇīya bharbhaṇīye bharbhaṇīyāni
Accusativebharbhaṇīyam bharbhaṇīye bharbhaṇīyāni
Instrumentalbharbhaṇīyena bharbhaṇīyābhyām bharbhaṇīyaiḥ
Dativebharbhaṇīyāya bharbhaṇīyābhyām bharbhaṇīyebhyaḥ
Ablativebharbhaṇīyāt bharbhaṇīyābhyām bharbhaṇīyebhyaḥ
Genitivebharbhaṇīyasya bharbhaṇīyayoḥ bharbhaṇīyānām
Locativebharbhaṇīye bharbhaṇīyayoḥ bharbhaṇīyeṣu

Compound bharbhaṇīya -

Adverb -bharbhaṇīyam -bharbhaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria