Declension table of ?bharbhitavat

Deva

MasculineSingularDualPlural
Nominativebharbhitavān bharbhitavantau bharbhitavantaḥ
Vocativebharbhitavan bharbhitavantau bharbhitavantaḥ
Accusativebharbhitavantam bharbhitavantau bharbhitavataḥ
Instrumentalbharbhitavatā bharbhitavadbhyām bharbhitavadbhiḥ
Dativebharbhitavate bharbhitavadbhyām bharbhitavadbhyaḥ
Ablativebharbhitavataḥ bharbhitavadbhyām bharbhitavadbhyaḥ
Genitivebharbhitavataḥ bharbhitavatoḥ bharbhitavatām
Locativebharbhitavati bharbhitavatoḥ bharbhitavatsu

Compound bharbhitavat -

Adverb -bharbhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria