Declension table of ?bharbhyamāṇa

Deva

MasculineSingularDualPlural
Nominativebharbhyamāṇaḥ bharbhyamāṇau bharbhyamāṇāḥ
Vocativebharbhyamāṇa bharbhyamāṇau bharbhyamāṇāḥ
Accusativebharbhyamāṇam bharbhyamāṇau bharbhyamāṇān
Instrumentalbharbhyamāṇena bharbhyamāṇābhyām bharbhyamāṇaiḥ bharbhyamāṇebhiḥ
Dativebharbhyamāṇāya bharbhyamāṇābhyām bharbhyamāṇebhyaḥ
Ablativebharbhyamāṇāt bharbhyamāṇābhyām bharbhyamāṇebhyaḥ
Genitivebharbhyamāṇasya bharbhyamāṇayoḥ bharbhyamāṇānām
Locativebharbhyamāṇe bharbhyamāṇayoḥ bharbhyamāṇeṣu

Compound bharbhyamāṇa -

Adverb -bharbhyamāṇam -bharbhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria