Declension table of ?bharbhya

Deva

NeuterSingularDualPlural
Nominativebharbhyam bharbhye bharbhyāṇi
Vocativebharbhya bharbhye bharbhyāṇi
Accusativebharbhyam bharbhye bharbhyāṇi
Instrumentalbharbhyeṇa bharbhyābhyām bharbhyaiḥ
Dativebharbhyāya bharbhyābhyām bharbhyebhyaḥ
Ablativebharbhyāt bharbhyābhyām bharbhyebhyaḥ
Genitivebharbhyasya bharbhyayoḥ bharbhyāṇām
Locativebharbhye bharbhyayoḥ bharbhyeṣu

Compound bharbhya -

Adverb -bharbhyam -bharbhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria