Conjugation tables of ?bhaṇṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhaṇṭayāmi bhaṇṭayāvaḥ bhaṇṭayāmaḥ
Secondbhaṇṭayasi bhaṇṭayathaḥ bhaṇṭayatha
Thirdbhaṇṭayati bhaṇṭayataḥ bhaṇṭayanti


MiddleSingularDualPlural
Firstbhaṇṭaye bhaṇṭayāvahe bhaṇṭayāmahe
Secondbhaṇṭayase bhaṇṭayethe bhaṇṭayadhve
Thirdbhaṇṭayate bhaṇṭayete bhaṇṭayante


PassiveSingularDualPlural
Firstbhaṇṭye bhaṇṭyāvahe bhaṇṭyāmahe
Secondbhaṇṭyase bhaṇṭyethe bhaṇṭyadhve
Thirdbhaṇṭyate bhaṇṭyete bhaṇṭyante


Imperfect

ActiveSingularDualPlural
Firstabhaṇṭayam abhaṇṭayāva abhaṇṭayāma
Secondabhaṇṭayaḥ abhaṇṭayatam abhaṇṭayata
Thirdabhaṇṭayat abhaṇṭayatām abhaṇṭayan


MiddleSingularDualPlural
Firstabhaṇṭaye abhaṇṭayāvahi abhaṇṭayāmahi
Secondabhaṇṭayathāḥ abhaṇṭayethām abhaṇṭayadhvam
Thirdabhaṇṭayata abhaṇṭayetām abhaṇṭayanta


PassiveSingularDualPlural
Firstabhaṇṭye abhaṇṭyāvahi abhaṇṭyāmahi
Secondabhaṇṭyathāḥ abhaṇṭyethām abhaṇṭyadhvam
Thirdabhaṇṭyata abhaṇṭyetām abhaṇṭyanta


Optative

ActiveSingularDualPlural
Firstbhaṇṭayeyam bhaṇṭayeva bhaṇṭayema
Secondbhaṇṭayeḥ bhaṇṭayetam bhaṇṭayeta
Thirdbhaṇṭayet bhaṇṭayetām bhaṇṭayeyuḥ


MiddleSingularDualPlural
Firstbhaṇṭayeya bhaṇṭayevahi bhaṇṭayemahi
Secondbhaṇṭayethāḥ bhaṇṭayeyāthām bhaṇṭayedhvam
Thirdbhaṇṭayeta bhaṇṭayeyātām bhaṇṭayeran


PassiveSingularDualPlural
Firstbhaṇṭyeya bhaṇṭyevahi bhaṇṭyemahi
Secondbhaṇṭyethāḥ bhaṇṭyeyāthām bhaṇṭyedhvam
Thirdbhaṇṭyeta bhaṇṭyeyātām bhaṇṭyeran


Imperative

ActiveSingularDualPlural
Firstbhaṇṭayāni bhaṇṭayāva bhaṇṭayāma
Secondbhaṇṭaya bhaṇṭayatam bhaṇṭayata
Thirdbhaṇṭayatu bhaṇṭayatām bhaṇṭayantu


MiddleSingularDualPlural
Firstbhaṇṭayai bhaṇṭayāvahai bhaṇṭayāmahai
Secondbhaṇṭayasva bhaṇṭayethām bhaṇṭayadhvam
Thirdbhaṇṭayatām bhaṇṭayetām bhaṇṭayantām


PassiveSingularDualPlural
Firstbhaṇṭyai bhaṇṭyāvahai bhaṇṭyāmahai
Secondbhaṇṭyasva bhaṇṭyethām bhaṇṭyadhvam
Thirdbhaṇṭyatām bhaṇṭyetām bhaṇṭyantām


Future

ActiveSingularDualPlural
Firstbhaṇṭayiṣyāmi bhaṇṭayiṣyāvaḥ bhaṇṭayiṣyāmaḥ
Secondbhaṇṭayiṣyasi bhaṇṭayiṣyathaḥ bhaṇṭayiṣyatha
Thirdbhaṇṭayiṣyati bhaṇṭayiṣyataḥ bhaṇṭayiṣyanti


MiddleSingularDualPlural
Firstbhaṇṭayiṣye bhaṇṭayiṣyāvahe bhaṇṭayiṣyāmahe
Secondbhaṇṭayiṣyase bhaṇṭayiṣyethe bhaṇṭayiṣyadhve
Thirdbhaṇṭayiṣyate bhaṇṭayiṣyete bhaṇṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhaṇṭayitāsmi bhaṇṭayitāsvaḥ bhaṇṭayitāsmaḥ
Secondbhaṇṭayitāsi bhaṇṭayitāsthaḥ bhaṇṭayitāstha
Thirdbhaṇṭayitā bhaṇṭayitārau bhaṇṭayitāraḥ

Participles

Past Passive Participle
bhaṇṭita m. n. bhaṇṭitā f.

Past Active Participle
bhaṇṭitavat m. n. bhaṇṭitavatī f.

Present Active Participle
bhaṇṭayat m. n. bhaṇṭayantī f.

Present Middle Participle
bhaṇṭayamāna m. n. bhaṇṭayamānā f.

Present Passive Participle
bhaṇṭyamāna m. n. bhaṇṭyamānā f.

Future Active Participle
bhaṇṭayiṣyat m. n. bhaṇṭayiṣyantī f.

Future Middle Participle
bhaṇṭayiṣyamāṇa m. n. bhaṇṭayiṣyamāṇā f.

Future Passive Participle
bhaṇṭayitavya m. n. bhaṇṭayitavyā f.

Future Passive Participle
bhaṇṭya m. n. bhaṇṭyā f.

Future Passive Participle
bhaṇṭanīya m. n. bhaṇṭanīyā f.

Indeclinable forms

Infinitive
bhaṇṭayitum

Absolutive
bhaṇṭayitvā

Absolutive
-bhaṇṭya

Periphrastic Perfect
bhaṇṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria