Declension table of ?bhaṇṭayat

Deva

MasculineSingularDualPlural
Nominativebhaṇṭayan bhaṇṭayantau bhaṇṭayantaḥ
Vocativebhaṇṭayan bhaṇṭayantau bhaṇṭayantaḥ
Accusativebhaṇṭayantam bhaṇṭayantau bhaṇṭayataḥ
Instrumentalbhaṇṭayatā bhaṇṭayadbhyām bhaṇṭayadbhiḥ
Dativebhaṇṭayate bhaṇṭayadbhyām bhaṇṭayadbhyaḥ
Ablativebhaṇṭayataḥ bhaṇṭayadbhyām bhaṇṭayadbhyaḥ
Genitivebhaṇṭayataḥ bhaṇṭayatoḥ bhaṇṭayatām
Locativebhaṇṭayati bhaṇṭayatoḥ bhaṇṭayatsu

Compound bhaṇṭayat -

Adverb -bhaṇṭayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria