Declension table of ?bhaṇṭyamāna

Deva

MasculineSingularDualPlural
Nominativebhaṇṭyamānaḥ bhaṇṭyamānau bhaṇṭyamānāḥ
Vocativebhaṇṭyamāna bhaṇṭyamānau bhaṇṭyamānāḥ
Accusativebhaṇṭyamānam bhaṇṭyamānau bhaṇṭyamānān
Instrumentalbhaṇṭyamānena bhaṇṭyamānābhyām bhaṇṭyamānaiḥ bhaṇṭyamānebhiḥ
Dativebhaṇṭyamānāya bhaṇṭyamānābhyām bhaṇṭyamānebhyaḥ
Ablativebhaṇṭyamānāt bhaṇṭyamānābhyām bhaṇṭyamānebhyaḥ
Genitivebhaṇṭyamānasya bhaṇṭyamānayoḥ bhaṇṭyamānānām
Locativebhaṇṭyamāne bhaṇṭyamānayoḥ bhaṇṭyamāneṣu

Compound bhaṇṭyamāna -

Adverb -bhaṇṭyamānam -bhaṇṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria