Declension table of ?bhaṇṭanīya

Deva

MasculineSingularDualPlural
Nominativebhaṇṭanīyaḥ bhaṇṭanīyau bhaṇṭanīyāḥ
Vocativebhaṇṭanīya bhaṇṭanīyau bhaṇṭanīyāḥ
Accusativebhaṇṭanīyam bhaṇṭanīyau bhaṇṭanīyān
Instrumentalbhaṇṭanīyena bhaṇṭanīyābhyām bhaṇṭanīyaiḥ bhaṇṭanīyebhiḥ
Dativebhaṇṭanīyāya bhaṇṭanīyābhyām bhaṇṭanīyebhyaḥ
Ablativebhaṇṭanīyāt bhaṇṭanīyābhyām bhaṇṭanīyebhyaḥ
Genitivebhaṇṭanīyasya bhaṇṭanīyayoḥ bhaṇṭanīyānām
Locativebhaṇṭanīye bhaṇṭanīyayoḥ bhaṇṭanīyeṣu

Compound bhaṇṭanīya -

Adverb -bhaṇṭanīyam -bhaṇṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria