Declension table of ?bhaṇṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhaṇṭayiṣyamāṇaḥ bhaṇṭayiṣyamāṇau bhaṇṭayiṣyamāṇāḥ
Vocativebhaṇṭayiṣyamāṇa bhaṇṭayiṣyamāṇau bhaṇṭayiṣyamāṇāḥ
Accusativebhaṇṭayiṣyamāṇam bhaṇṭayiṣyamāṇau bhaṇṭayiṣyamāṇān
Instrumentalbhaṇṭayiṣyamāṇena bhaṇṭayiṣyamāṇābhyām bhaṇṭayiṣyamāṇaiḥ bhaṇṭayiṣyamāṇebhiḥ
Dativebhaṇṭayiṣyamāṇāya bhaṇṭayiṣyamāṇābhyām bhaṇṭayiṣyamāṇebhyaḥ
Ablativebhaṇṭayiṣyamāṇāt bhaṇṭayiṣyamāṇābhyām bhaṇṭayiṣyamāṇebhyaḥ
Genitivebhaṇṭayiṣyamāṇasya bhaṇṭayiṣyamāṇayoḥ bhaṇṭayiṣyamāṇānām
Locativebhaṇṭayiṣyamāṇe bhaṇṭayiṣyamāṇayoḥ bhaṇṭayiṣyamāṇeṣu

Compound bhaṇṭayiṣyamāṇa -

Adverb -bhaṇṭayiṣyamāṇam -bhaṇṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria