Declension table of ?bhaṇṭya

Deva

NeuterSingularDualPlural
Nominativebhaṇṭyam bhaṇṭye bhaṇṭyāni
Vocativebhaṇṭya bhaṇṭye bhaṇṭyāni
Accusativebhaṇṭyam bhaṇṭye bhaṇṭyāni
Instrumentalbhaṇṭyena bhaṇṭyābhyām bhaṇṭyaiḥ
Dativebhaṇṭyāya bhaṇṭyābhyām bhaṇṭyebhyaḥ
Ablativebhaṇṭyāt bhaṇṭyābhyām bhaṇṭyebhyaḥ
Genitivebhaṇṭyasya bhaṇṭyayoḥ bhaṇṭyānām
Locativebhaṇṭye bhaṇṭyayoḥ bhaṇṭyeṣu

Compound bhaṇṭya -

Adverb -bhaṇṭyam -bhaṇṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria