Declension table of ?bhaṇṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhaṇṭayiṣyantī bhaṇṭayiṣyantyau bhaṇṭayiṣyantyaḥ
Vocativebhaṇṭayiṣyanti bhaṇṭayiṣyantyau bhaṇṭayiṣyantyaḥ
Accusativebhaṇṭayiṣyantīm bhaṇṭayiṣyantyau bhaṇṭayiṣyantīḥ
Instrumentalbhaṇṭayiṣyantyā bhaṇṭayiṣyantībhyām bhaṇṭayiṣyantībhiḥ
Dativebhaṇṭayiṣyantyai bhaṇṭayiṣyantībhyām bhaṇṭayiṣyantībhyaḥ
Ablativebhaṇṭayiṣyantyāḥ bhaṇṭayiṣyantībhyām bhaṇṭayiṣyantībhyaḥ
Genitivebhaṇṭayiṣyantyāḥ bhaṇṭayiṣyantyoḥ bhaṇṭayiṣyantīnām
Locativebhaṇṭayiṣyantyām bhaṇṭayiṣyantyoḥ bhaṇṭayiṣyantīṣu

Compound bhaṇṭayiṣyanti - bhaṇṭayiṣyantī -

Adverb -bhaṇṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria