Declension table of ?bhaṇṭayantī

Deva

FeminineSingularDualPlural
Nominativebhaṇṭayantī bhaṇṭayantyau bhaṇṭayantyaḥ
Vocativebhaṇṭayanti bhaṇṭayantyau bhaṇṭayantyaḥ
Accusativebhaṇṭayantīm bhaṇṭayantyau bhaṇṭayantīḥ
Instrumentalbhaṇṭayantyā bhaṇṭayantībhyām bhaṇṭayantībhiḥ
Dativebhaṇṭayantyai bhaṇṭayantībhyām bhaṇṭayantībhyaḥ
Ablativebhaṇṭayantyāḥ bhaṇṭayantībhyām bhaṇṭayantībhyaḥ
Genitivebhaṇṭayantyāḥ bhaṇṭayantyoḥ bhaṇṭayantīnām
Locativebhaṇṭayantyām bhaṇṭayantyoḥ bhaṇṭayantīṣu

Compound bhaṇṭayanti - bhaṇṭayantī -

Adverb -bhaṇṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria