Declension table of ?bhaṇṭita

Deva

NeuterSingularDualPlural
Nominativebhaṇṭitam bhaṇṭite bhaṇṭitāni
Vocativebhaṇṭita bhaṇṭite bhaṇṭitāni
Accusativebhaṇṭitam bhaṇṭite bhaṇṭitāni
Instrumentalbhaṇṭitena bhaṇṭitābhyām bhaṇṭitaiḥ
Dativebhaṇṭitāya bhaṇṭitābhyām bhaṇṭitebhyaḥ
Ablativebhaṇṭitāt bhaṇṭitābhyām bhaṇṭitebhyaḥ
Genitivebhaṇṭitasya bhaṇṭitayoḥ bhaṇṭitānām
Locativebhaṇṭite bhaṇṭitayoḥ bhaṇṭiteṣu

Compound bhaṇṭita -

Adverb -bhaṇṭitam -bhaṇṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria