Declension table of ?bhaṇṭyamāna

Deva

NeuterSingularDualPlural
Nominativebhaṇṭyamānam bhaṇṭyamāne bhaṇṭyamānāni
Vocativebhaṇṭyamāna bhaṇṭyamāne bhaṇṭyamānāni
Accusativebhaṇṭyamānam bhaṇṭyamāne bhaṇṭyamānāni
Instrumentalbhaṇṭyamānena bhaṇṭyamānābhyām bhaṇṭyamānaiḥ
Dativebhaṇṭyamānāya bhaṇṭyamānābhyām bhaṇṭyamānebhyaḥ
Ablativebhaṇṭyamānāt bhaṇṭyamānābhyām bhaṇṭyamānebhyaḥ
Genitivebhaṇṭyamānasya bhaṇṭyamānayoḥ bhaṇṭyamānānām
Locativebhaṇṭyamāne bhaṇṭyamānayoḥ bhaṇṭyamāneṣu

Compound bhaṇṭyamāna -

Adverb -bhaṇṭyamānam -bhaṇṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria