Declension table of ?bhaṇṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhaṇṭayiṣyamāṇā bhaṇṭayiṣyamāṇe bhaṇṭayiṣyamāṇāḥ
Vocativebhaṇṭayiṣyamāṇe bhaṇṭayiṣyamāṇe bhaṇṭayiṣyamāṇāḥ
Accusativebhaṇṭayiṣyamāṇām bhaṇṭayiṣyamāṇe bhaṇṭayiṣyamāṇāḥ
Instrumentalbhaṇṭayiṣyamāṇayā bhaṇṭayiṣyamāṇābhyām bhaṇṭayiṣyamāṇābhiḥ
Dativebhaṇṭayiṣyamāṇāyai bhaṇṭayiṣyamāṇābhyām bhaṇṭayiṣyamāṇābhyaḥ
Ablativebhaṇṭayiṣyamāṇāyāḥ bhaṇṭayiṣyamāṇābhyām bhaṇṭayiṣyamāṇābhyaḥ
Genitivebhaṇṭayiṣyamāṇāyāḥ bhaṇṭayiṣyamāṇayoḥ bhaṇṭayiṣyamāṇānām
Locativebhaṇṭayiṣyamāṇāyām bhaṇṭayiṣyamāṇayoḥ bhaṇṭayiṣyamāṇāsu

Adverb -bhaṇṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria