Declension table of ?bhaṇṭanīya

Deva

NeuterSingularDualPlural
Nominativebhaṇṭanīyam bhaṇṭanīye bhaṇṭanīyāni
Vocativebhaṇṭanīya bhaṇṭanīye bhaṇṭanīyāni
Accusativebhaṇṭanīyam bhaṇṭanīye bhaṇṭanīyāni
Instrumentalbhaṇṭanīyena bhaṇṭanīyābhyām bhaṇṭanīyaiḥ
Dativebhaṇṭanīyāya bhaṇṭanīyābhyām bhaṇṭanīyebhyaḥ
Ablativebhaṇṭanīyāt bhaṇṭanīyābhyām bhaṇṭanīyebhyaḥ
Genitivebhaṇṭanīyasya bhaṇṭanīyayoḥ bhaṇṭanīyānām
Locativebhaṇṭanīye bhaṇṭanīyayoḥ bhaṇṭanīyeṣu

Compound bhaṇṭanīya -

Adverb -bhaṇṭanīyam -bhaṇṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria