Declension table of ?bhaṇṭayamānā

Deva

FeminineSingularDualPlural
Nominativebhaṇṭayamānā bhaṇṭayamāne bhaṇṭayamānāḥ
Vocativebhaṇṭayamāne bhaṇṭayamāne bhaṇṭayamānāḥ
Accusativebhaṇṭayamānām bhaṇṭayamāne bhaṇṭayamānāḥ
Instrumentalbhaṇṭayamānayā bhaṇṭayamānābhyām bhaṇṭayamānābhiḥ
Dativebhaṇṭayamānāyai bhaṇṭayamānābhyām bhaṇṭayamānābhyaḥ
Ablativebhaṇṭayamānāyāḥ bhaṇṭayamānābhyām bhaṇṭayamānābhyaḥ
Genitivebhaṇṭayamānāyāḥ bhaṇṭayamānayoḥ bhaṇṭayamānānām
Locativebhaṇṭayamānāyām bhaṇṭayamānayoḥ bhaṇṭayamānāsu

Adverb -bhaṇṭayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria