तिङन्तावली ?भण्ट्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भण्टयति
भण्टयतः
भण्टयन्ति
मध्यम
भण्टयसि
भण्टयथः
भण्टयथ
उत्तम
भण्टयामि
भण्टयावः
भण्टयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भण्टयते
भण्टयेते
भण्टयन्ते
मध्यम
भण्टयसे
भण्टयेथे
भण्टयध्वे
उत्तम
भण्टये
भण्टयावहे
भण्टयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
भण्ट्यते
भण्ट्येते
भण्ट्यन्ते
मध्यम
भण्ट्यसे
भण्ट्येथे
भण्ट्यध्वे
उत्तम
भण्ट्ये
भण्ट्यावहे
भण्ट्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अभण्टयत्
अभण्टयताम्
अभण्टयन्
मध्यम
अभण्टयः
अभण्टयतम्
अभण्टयत
उत्तम
अभण्टयम्
अभण्टयाव
अभण्टयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अभण्टयत
अभण्टयेताम्
अभण्टयन्त
मध्यम
अभण्टयथाः
अभण्टयेथाम्
अभण्टयध्वम्
उत्तम
अभण्टये
अभण्टयावहि
अभण्टयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अभण्ट्यत
अभण्ट्येताम्
अभण्ट्यन्त
मध्यम
अभण्ट्यथाः
अभण्ट्येथाम्
अभण्ट्यध्वम्
उत्तम
अभण्ट्ये
अभण्ट्यावहि
अभण्ट्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भण्टयेत्
भण्टयेताम्
भण्टयेयुः
मध्यम
भण्टयेः
भण्टयेतम्
भण्टयेत
उत्तम
भण्टयेयम्
भण्टयेव
भण्टयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भण्टयेत
भण्टयेयाताम्
भण्टयेरन्
मध्यम
भण्टयेथाः
भण्टयेयाथाम्
भण्टयेध्वम्
उत्तम
भण्टयेय
भण्टयेवहि
भण्टयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
भण्ट्येत
भण्ट्येयाताम्
भण्ट्येरन्
मध्यम
भण्ट्येथाः
भण्ट्येयाथाम्
भण्ट्येध्वम्
उत्तम
भण्ट्येय
भण्ट्येवहि
भण्ट्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भण्टयतु
भण्टयताम्
भण्टयन्तु
मध्यम
भण्टय
भण्टयतम्
भण्टयत
उत्तम
भण्टयानि
भण्टयाव
भण्टयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भण्टयताम्
भण्टयेताम्
भण्टयन्ताम्
मध्यम
भण्टयस्व
भण्टयेथाम्
भण्टयध्वम्
उत्तम
भण्टयै
भण्टयावहै
भण्टयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
भण्ट्यताम्
भण्ट्येताम्
भण्ट्यन्ताम्
मध्यम
भण्ट्यस्व
भण्ट्येथाम्
भण्ट्यध्वम्
उत्तम
भण्ट्यै
भण्ट्यावहै
भण्ट्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भण्टयिष्यति
भण्टयिष्यतः
भण्टयिष्यन्ति
मध्यम
भण्टयिष्यसि
भण्टयिष्यथः
भण्टयिष्यथ
उत्तम
भण्टयिष्यामि
भण्टयिष्यावः
भण्टयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भण्टयिष्यते
भण्टयिष्येते
भण्टयिष्यन्ते
मध्यम
भण्टयिष्यसे
भण्टयिष्येथे
भण्टयिष्यध्वे
उत्तम
भण्टयिष्ये
भण्टयिष्यावहे
भण्टयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भण्टयिता
भण्टयितारौ
भण्टयितारः
मध्यम
भण्टयितासि
भण्टयितास्थः
भण्टयितास्थ
उत्तम
भण्टयितास्मि
भण्टयितास्वः
भण्टयितास्मः
कृदन्त
क्त
भण्टित
m.
n.
भण्टिता
f.
क्तवतु
भण्टितवत्
m.
n.
भण्टितवती
f.
शतृ
भण्टयत्
m.
n.
भण्टयन्ती
f.
शानच्
भण्टयमान
m.
n.
भण्टयमाना
f.
शानच् कर्मणि
भण्ट्यमान
m.
n.
भण्ट्यमाना
f.
लुडादेश पर
भण्टयिष्यत्
m.
n.
भण्टयिष्यन्ती
f.
लुडादेश आत्म
भण्टयिष्यमाण
m.
n.
भण्टयिष्यमाणा
f.
तव्य
भण्टयितव्य
m.
n.
भण्टयितव्या
f.
यत्
भण्ट्य
m.
n.
भण्ट्या
f.
अनीयर्
भण्टनीय
m.
n.
भण्टनीया
f.
अव्यय
तुमुन्
भण्टयितुम्
क्त्वा
भण्टयित्वा
ल्यप्
॰भण्ट्य
लिट्
भण्टयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025