तिङन्तावली ?भण्ट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमभण्टयति भण्टयतः भण्टयन्ति
मध्यमभण्टयसि भण्टयथः भण्टयथ
उत्तमभण्टयामि भण्टयावः भण्टयामः


आत्मनेपदेएकद्विबहु
प्रथमभण्टयते भण्टयेते भण्टयन्ते
मध्यमभण्टयसे भण्टयेथे भण्टयध्वे
उत्तमभण्टये भण्टयावहे भण्टयामहे


कर्मणिएकद्विबहु
प्रथमभण्ट्यते भण्ट्येते भण्ट्यन्ते
मध्यमभण्ट्यसे भण्ट्येथे भण्ट्यध्वे
उत्तमभण्ट्ये भण्ट्यावहे भण्ट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअभण्टयत् अभण्टयताम् अभण्टयन्
मध्यमअभण्टयः अभण्टयतम् अभण्टयत
उत्तमअभण्टयम् अभण्टयाव अभण्टयाम


आत्मनेपदेएकद्विबहु
प्रथमअभण्टयत अभण्टयेताम् अभण्टयन्त
मध्यमअभण्टयथाः अभण्टयेथाम् अभण्टयध्वम्
उत्तमअभण्टये अभण्टयावहि अभण्टयामहि


कर्मणिएकद्विबहु
प्रथमअभण्ट्यत अभण्ट्येताम् अभण्ट्यन्त
मध्यमअभण्ट्यथाः अभण्ट्येथाम् अभण्ट्यध्वम्
उत्तमअभण्ट्ये अभण्ट्यावहि अभण्ट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमभण्टयेत् भण्टयेताम् भण्टयेयुः
मध्यमभण्टयेः भण्टयेतम् भण्टयेत
उत्तमभण्टयेयम् भण्टयेव भण्टयेम


आत्मनेपदेएकद्विबहु
प्रथमभण्टयेत भण्टयेयाताम् भण्टयेरन्
मध्यमभण्टयेथाः भण्टयेयाथाम् भण्टयेध्वम्
उत्तमभण्टयेय भण्टयेवहि भण्टयेमहि


कर्मणिएकद्विबहु
प्रथमभण्ट्येत भण्ट्येयाताम् भण्ट्येरन्
मध्यमभण्ट्येथाः भण्ट्येयाथाम् भण्ट्येध्वम्
उत्तमभण्ट्येय भण्ट्येवहि भण्ट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमभण्टयतु भण्टयताम् भण्टयन्तु
मध्यमभण्टय भण्टयतम् भण्टयत
उत्तमभण्टयानि भण्टयाव भण्टयाम


आत्मनेपदेएकद्विबहु
प्रथमभण्टयताम् भण्टयेताम् भण्टयन्ताम्
मध्यमभण्टयस्व भण्टयेथाम् भण्टयध्वम्
उत्तमभण्टयै भण्टयावहै भण्टयामहै


कर्मणिएकद्विबहु
प्रथमभण्ट्यताम् भण्ट्येताम् भण्ट्यन्ताम्
मध्यमभण्ट्यस्व भण्ट्येथाम् भण्ट्यध्वम्
उत्तमभण्ट्यै भण्ट्यावहै भण्ट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमभण्टयिष्यति भण्टयिष्यतः भण्टयिष्यन्ति
मध्यमभण्टयिष्यसि भण्टयिष्यथः भण्टयिष्यथ
उत्तमभण्टयिष्यामि भण्टयिष्यावः भण्टयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमभण्टयिष्यते भण्टयिष्येते भण्टयिष्यन्ते
मध्यमभण्टयिष्यसे भण्टयिष्येथे भण्टयिष्यध्वे
उत्तमभण्टयिष्ये भण्टयिष्यावहे भण्टयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभण्टयिता भण्टयितारौ भण्टयितारः
मध्यमभण्टयितासि भण्टयितास्थः भण्टयितास्थ
उत्तमभण्टयितास्मि भण्टयितास्वः भण्टयितास्मः

कृदन्त

क्त
भण्टित m. n. भण्टिता f.

क्तवतु
भण्टितवत् m. n. भण्टितवती f.

शतृ
भण्टयत् m. n. भण्टयन्ती f.

शानच्
भण्टयमान m. n. भण्टयमाना f.

शानच् कर्मणि
भण्ट्यमान m. n. भण्ट्यमाना f.

लुडादेश पर
भण्टयिष्यत् m. n. भण्टयिष्यन्ती f.

लुडादेश आत्म
भण्टयिष्यमाण m. n. भण्टयिष्यमाणा f.

तव्य
भण्टयितव्य m. n. भण्टयितव्या f.

यत्
भण्ट्य m. n. भण्ट्या f.

अनीयर्
भण्टनीय m. n. भण्टनीया f.

अव्यय

तुमुन्
भण्टयितुम्

क्त्वा
भण्टयित्वा

ल्यप्
॰भण्ट्य

लिट्
भण्टयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria